सुबन्तावली ?वेगदर्शिन्

Roma

पुमान्एकद्विबहु
प्रथमावेगदर्शी वेगदर्शिनौ वेगदर्शिनः
सम्बोधनम्वेगदर्शिन् वेगदर्शिनौ वेगदर्शिनः
द्वितीयावेगदर्शिनम् वेगदर्शिनौ वेगदर्शिनः
तृतीयावेगदर्शिना वेगदर्शिभ्याम् वेगदर्शिभिः
चतुर्थीवेगदर्शिने वेगदर्शिभ्याम् वेगदर्शिभ्यः
पञ्चमीवेगदर्शिनः वेगदर्शिभ्याम् वेगदर्शिभ्यः
षष्ठीवेगदर्शिनः वेगदर्शिनोः वेगदर्शिनाम्
सप्तमीवेगदर्शिनि वेगदर्शिनोः वेगदर्शिषु

समास वेगदर्शि

अव्यय ॰वेगदर्शि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria