Declension table of vega

Deva

MasculineSingularDualPlural
Nominativevegaḥ vegau vegāḥ
Vocativevega vegau vegāḥ
Accusativevegam vegau vegān
Instrumentalvegena vegābhyām vegaiḥ vegebhiḥ
Dativevegāya vegābhyām vegebhyaḥ
Ablativevegāt vegābhyām vegebhyaḥ
Genitivevegasya vegayoḥ vegānām
Locativevege vegayoḥ vegeṣu

Compound vega -

Adverb -vegam -vegāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria