सुबन्तावली ?वेङ्कटाचलेश्वरमङ्गलाशासन

Roma

नपुंसकम्एकद्विबहु
प्रथमावेङ्कटाचलेश्वरमङ्गलाशासनम् वेङ्कटाचलेश्वरमङ्गलाशासने वेङ्कटाचलेश्वरमङ्गलाशासनानि
सम्बोधनम्वेङ्कटाचलेश्वरमङ्गलाशासन वेङ्कटाचलेश्वरमङ्गलाशासने वेङ्कटाचलेश्वरमङ्गलाशासनानि
द्वितीयावेङ्कटाचलेश्वरमङ्गलाशासनम् वेङ्कटाचलेश्वरमङ्गलाशासने वेङ्कटाचलेश्वरमङ्गलाशासनानि
तृतीयावेङ्कटाचलेश्वरमङ्गलाशासनेन वेङ्कटाचलेश्वरमङ्गलाशासनाभ्याम् वेङ्कटाचलेश्वरमङ्गलाशासनैः
चतुर्थीवेङ्कटाचलेश्वरमङ्गलाशासनाय वेङ्कटाचलेश्वरमङ्गलाशासनाभ्याम् वेङ्कटाचलेश्वरमङ्गलाशासनेभ्यः
पञ्चमीवेङ्कटाचलेश्वरमङ्गलाशासनात् वेङ्कटाचलेश्वरमङ्गलाशासनाभ्याम् वेङ्कटाचलेश्वरमङ्गलाशासनेभ्यः
षष्ठीवेङ्कटाचलेश्वरमङ्गलाशासनस्य वेङ्कटाचलेश्वरमङ्गलाशासनयोः वेङ्कटाचलेश्वरमङ्गलाशासनानाम्
सप्तमीवेङ्कटाचलेश्वरमङ्गलाशासने वेङ्कटाचलेश्वरमङ्गलाशासनयोः वेङ्कटाचलेश्वरमङ्गलाशासनेषु

समास वेङ्कटाचलेश्वरमङ्गलाशासन

अव्यय ॰वेङ्कटाचलेश्वरमङ्गलाशासनम् ॰वेङ्कटाचलेश्वरमङ्गलाशासनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria