Declension table of veṅkaṭācārya

Deva

MasculineSingularDualPlural
Nominativeveṅkaṭācāryaḥ veṅkaṭācāryau veṅkaṭācāryāḥ
Vocativeveṅkaṭācārya veṅkaṭācāryau veṅkaṭācāryāḥ
Accusativeveṅkaṭācāryam veṅkaṭācāryau veṅkaṭācāryān
Instrumentalveṅkaṭācāryeṇa veṅkaṭācāryābhyām veṅkaṭācāryaiḥ veṅkaṭācāryebhiḥ
Dativeveṅkaṭācāryāya veṅkaṭācāryābhyām veṅkaṭācāryebhyaḥ
Ablativeveṅkaṭācāryāt veṅkaṭācāryābhyām veṅkaṭācāryebhyaḥ
Genitiveveṅkaṭācāryasya veṅkaṭācāryayoḥ veṅkaṭācāryāṇām
Locativeveṅkaṭācārye veṅkaṭācāryayoḥ veṅkaṭācāryeṣu

Compound veṅkaṭācārya -

Adverb -veṅkaṭācāryam -veṅkaṭācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria