Declension table of ?vedyamāna

Deva

MasculineSingularDualPlural
Nominativevedyamānaḥ vedyamānau vedyamānāḥ
Vocativevedyamāna vedyamānau vedyamānāḥ
Accusativevedyamānam vedyamānau vedyamānān
Instrumentalvedyamānena vedyamānābhyām vedyamānaiḥ vedyamānebhiḥ
Dativevedyamānāya vedyamānābhyām vedyamānebhyaḥ
Ablativevedyamānāt vedyamānābhyām vedyamānebhyaḥ
Genitivevedyamānasya vedyamānayoḥ vedyamānānām
Locativevedyamāne vedyamānayoḥ vedyamāneṣu

Compound vedyamāna -

Adverb -vedyamānam -vedyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria