सुबन्तावली ?वेदोपकरणसमूह

Roma

पुमान्एकद्विबहु
प्रथमावेदोपकरणसमूहः वेदोपकरणसमूहौ वेदोपकरणसमूहाः
सम्बोधनम्वेदोपकरणसमूह वेदोपकरणसमूहौ वेदोपकरणसमूहाः
द्वितीयावेदोपकरणसमूहम् वेदोपकरणसमूहौ वेदोपकरणसमूहान्
तृतीयावेदोपकरणसमूहेन वेदोपकरणसमूहाभ्याम् वेदोपकरणसमूहैः वेदोपकरणसमूहेभिः
चतुर्थीवेदोपकरणसमूहाय वेदोपकरणसमूहाभ्याम् वेदोपकरणसमूहेभ्यः
पञ्चमीवेदोपकरणसमूहात् वेदोपकरणसमूहाभ्याम् वेदोपकरणसमूहेभ्यः
षष्ठीवेदोपकरणसमूहस्य वेदोपकरणसमूहयोः वेदोपकरणसमूहानाम्
सप्तमीवेदोपकरणसमूहे वेदोपकरणसमूहयोः वेदोपकरणसमूहेषु

समास वेदोपकरणसमूह

अव्यय ॰वेदोपकरणसमूहम् ॰वेदोपकरणसमूहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria