Declension table of ?veditavat

Deva

MasculineSingularDualPlural
Nominativeveditavān veditavantau veditavantaḥ
Vocativeveditavan veditavantau veditavantaḥ
Accusativeveditavantam veditavantau veditavataḥ
Instrumentalveditavatā veditavadbhyām veditavadbhiḥ
Dativeveditavate veditavadbhyām veditavadbhyaḥ
Ablativeveditavataḥ veditavadbhyām veditavadbhyaḥ
Genitiveveditavataḥ veditavatoḥ veditavatām
Locativeveditavati veditavatoḥ veditavatsu

Compound veditavat -

Adverb -veditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria