Declension table of veditā

Deva

FeminineSingularDualPlural
Nominativeveditā vedite veditāḥ
Vocativevedite vedite veditāḥ
Accusativeveditām vedite veditāḥ
Instrumentalveditayā veditābhyām veditābhiḥ
Dativeveditāyai veditābhyām veditābhyaḥ
Ablativeveditāyāḥ veditābhyām veditābhyaḥ
Genitiveveditāyāḥ veditayoḥ veditānām
Locativeveditāyām veditayoḥ veditāsu

Adverb -veditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria