Declension table of ?vedita

Deva

NeuterSingularDualPlural
Nominativeveditam vedite veditāni
Vocativevedita vedite veditāni
Accusativeveditam vedite veditāni
Instrumentalveditena veditābhyām veditaiḥ
Dativeveditāya veditābhyām veditebhyaḥ
Ablativeveditāt veditābhyām veditebhyaḥ
Genitiveveditasya veditayoḥ veditānām
Locativevedite veditayoḥ vediteṣu

Compound vedita -

Adverb -veditam -veditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria