Declension table of ?vediṣyantī

Deva

FeminineSingularDualPlural
Nominativevediṣyantī vediṣyantyau vediṣyantyaḥ
Vocativevediṣyanti vediṣyantyau vediṣyantyaḥ
Accusativevediṣyantīm vediṣyantyau vediṣyantīḥ
Instrumentalvediṣyantyā vediṣyantībhyām vediṣyantībhiḥ
Dativevediṣyantyai vediṣyantībhyām vediṣyantībhyaḥ
Ablativevediṣyantyāḥ vediṣyantībhyām vediṣyantībhyaḥ
Genitivevediṣyantyāḥ vediṣyantyoḥ vediṣyantīnām
Locativevediṣyantyām vediṣyantyoḥ vediṣyantīṣu

Compound vediṣyanti - vediṣyantī -

Adverb -vediṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria