Declension table of ?vedhyamānāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vedhyamānā | vedhyamāne | vedhyamānāḥ |
Vocative | vedhyamāne | vedhyamāne | vedhyamānāḥ |
Accusative | vedhyamānām | vedhyamāne | vedhyamānāḥ |
Instrumental | vedhyamānayā | vedhyamānābhyām | vedhyamānābhiḥ |
Dative | vedhyamānāyai | vedhyamānābhyām | vedhyamānābhyaḥ |
Ablative | vedhyamānāyāḥ | vedhyamānābhyām | vedhyamānābhyaḥ |
Genitive | vedhyamānāyāḥ | vedhyamānayoḥ | vedhyamānānām |
Locative | vedhyamānāyām | vedhyamānayoḥ | vedhyamānāsu |