Declension table of ?vedhyamāna

Deva

NeuterSingularDualPlural
Nominativevedhyamānam vedhyamāne vedhyamānāni
Vocativevedhyamāna vedhyamāne vedhyamānāni
Accusativevedhyamānam vedhyamāne vedhyamānāni
Instrumentalvedhyamānena vedhyamānābhyām vedhyamānaiḥ
Dativevedhyamānāya vedhyamānābhyām vedhyamānebhyaḥ
Ablativevedhyamānāt vedhyamānābhyām vedhyamānebhyaḥ
Genitivevedhyamānasya vedhyamānayoḥ vedhyamānānām
Locativevedhyamāne vedhyamānayoḥ vedhyamāneṣu

Compound vedhyamāna -

Adverb -vedhyamānam -vedhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria