Declension table of ?vedhyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vedhyamānam | vedhyamāne | vedhyamānāni |
Vocative | vedhyamāna | vedhyamāne | vedhyamānāni |
Accusative | vedhyamānam | vedhyamāne | vedhyamānāni |
Instrumental | vedhyamānena | vedhyamānābhyām | vedhyamānaiḥ |
Dative | vedhyamānāya | vedhyamānābhyām | vedhyamānebhyaḥ |
Ablative | vedhyamānāt | vedhyamānābhyām | vedhyamānebhyaḥ |
Genitive | vedhyamānasya | vedhyamānayoḥ | vedhyamānānām |
Locative | vedhyamāne | vedhyamānayoḥ | vedhyamāneṣu |