Declension table of ?vedhyamānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vedhyamānaḥ | vedhyamānau | vedhyamānāḥ |
Vocative | vedhyamāna | vedhyamānau | vedhyamānāḥ |
Accusative | vedhyamānam | vedhyamānau | vedhyamānān |
Instrumental | vedhyamānena | vedhyamānābhyām | vedhyamānaiḥ vedhyamānebhiḥ |
Dative | vedhyamānāya | vedhyamānābhyām | vedhyamānebhyaḥ |
Ablative | vedhyamānāt | vedhyamānābhyām | vedhyamānebhyaḥ |
Genitive | vedhyamānasya | vedhyamānayoḥ | vedhyamānānām |
Locative | vedhyamāne | vedhyamānayoḥ | vedhyamāneṣu |