Declension table of ?vedhyā

Deva

FeminineSingularDualPlural
Nominativevedhyā vedhye vedhyāḥ
Vocativevedhye vedhye vedhyāḥ
Accusativevedhyām vedhye vedhyāḥ
Instrumentalvedhyayā vedhyābhyām vedhyābhiḥ
Dativevedhyāyai vedhyābhyām vedhyābhyaḥ
Ablativevedhyāyāḥ vedhyābhyām vedhyābhyaḥ
Genitivevedhyāyāḥ vedhyayoḥ vedhyānām
Locativevedhyāyām vedhyayoḥ vedhyāsu

Adverb -vedhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria