Declension table of ?vedhya

Deva

NeuterSingularDualPlural
Nominativevedhyam vedhye vedhyāni
Vocativevedhya vedhye vedhyāni
Accusativevedhyam vedhye vedhyāni
Instrumentalvedhyena vedhyābhyām vedhyaiḥ
Dativevedhyāya vedhyābhyām vedhyebhyaḥ
Ablativevedhyāt vedhyābhyām vedhyebhyaḥ
Genitivevedhyasya vedhyayoḥ vedhyānām
Locativevedhye vedhyayoḥ vedhyeṣu

Compound vedhya -

Adverb -vedhyam -vedhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria