Declension table of ?vedhitavyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vedhitavyā | vedhitavye | vedhitavyāḥ |
Vocative | vedhitavye | vedhitavye | vedhitavyāḥ |
Accusative | vedhitavyām | vedhitavye | vedhitavyāḥ |
Instrumental | vedhitavyayā | vedhitavyābhyām | vedhitavyābhiḥ |
Dative | vedhitavyāyai | vedhitavyābhyām | vedhitavyābhyaḥ |
Ablative | vedhitavyāyāḥ | vedhitavyābhyām | vedhitavyābhyaḥ |
Genitive | vedhitavyāyāḥ | vedhitavyayoḥ | vedhitavyānām |
Locative | vedhitavyāyām | vedhitavyayoḥ | vedhitavyāsu |