Declension table of ?vedhitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vedhitavyam | vedhitavye | vedhitavyāni |
Vocative | vedhitavya | vedhitavye | vedhitavyāni |
Accusative | vedhitavyam | vedhitavye | vedhitavyāni |
Instrumental | vedhitavyena | vedhitavyābhyām | vedhitavyaiḥ |
Dative | vedhitavyāya | vedhitavyābhyām | vedhitavyebhyaḥ |
Ablative | vedhitavyāt | vedhitavyābhyām | vedhitavyebhyaḥ |
Genitive | vedhitavyasya | vedhitavyayoḥ | vedhitavyānām |
Locative | vedhitavye | vedhitavyayoḥ | vedhitavyeṣu |