Declension table of ?vedhitavyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vedhitavyaḥ | vedhitavyau | vedhitavyāḥ |
Vocative | vedhitavya | vedhitavyau | vedhitavyāḥ |
Accusative | vedhitavyam | vedhitavyau | vedhitavyān |
Instrumental | vedhitavyena | vedhitavyābhyām | vedhitavyaiḥ vedhitavyebhiḥ |
Dative | vedhitavyāya | vedhitavyābhyām | vedhitavyebhyaḥ |
Ablative | vedhitavyāt | vedhitavyābhyām | vedhitavyebhyaḥ |
Genitive | vedhitavyasya | vedhitavyayoḥ | vedhitavyānām |
Locative | vedhitavye | vedhitavyayoḥ | vedhitavyeṣu |