Declension table of ?vedhiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vedhiṣyat | vedhiṣyantī vedhiṣyatī | vedhiṣyanti |
Vocative | vedhiṣyat | vedhiṣyantī vedhiṣyatī | vedhiṣyanti |
Accusative | vedhiṣyat | vedhiṣyantī vedhiṣyatī | vedhiṣyanti |
Instrumental | vedhiṣyatā | vedhiṣyadbhyām | vedhiṣyadbhiḥ |
Dative | vedhiṣyate | vedhiṣyadbhyām | vedhiṣyadbhyaḥ |
Ablative | vedhiṣyataḥ | vedhiṣyadbhyām | vedhiṣyadbhyaḥ |
Genitive | vedhiṣyataḥ | vedhiṣyatoḥ | vedhiṣyatām |
Locative | vedhiṣyati | vedhiṣyatoḥ | vedhiṣyatsu |