Declension table of ?vedhiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vedhiṣyan | vedhiṣyantau | vedhiṣyantaḥ |
Vocative | vedhiṣyan | vedhiṣyantau | vedhiṣyantaḥ |
Accusative | vedhiṣyantam | vedhiṣyantau | vedhiṣyataḥ |
Instrumental | vedhiṣyatā | vedhiṣyadbhyām | vedhiṣyadbhiḥ |
Dative | vedhiṣyate | vedhiṣyadbhyām | vedhiṣyadbhyaḥ |
Ablative | vedhiṣyataḥ | vedhiṣyadbhyām | vedhiṣyadbhyaḥ |
Genitive | vedhiṣyataḥ | vedhiṣyatoḥ | vedhiṣyatām |
Locative | vedhiṣyati | vedhiṣyatoḥ | vedhiṣyatsu |