Declension table of ?vedhiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vedhiṣyamāṇam | vedhiṣyamāṇe | vedhiṣyamāṇāni |
Vocative | vedhiṣyamāṇa | vedhiṣyamāṇe | vedhiṣyamāṇāni |
Accusative | vedhiṣyamāṇam | vedhiṣyamāṇe | vedhiṣyamāṇāni |
Instrumental | vedhiṣyamāṇena | vedhiṣyamāṇābhyām | vedhiṣyamāṇaiḥ |
Dative | vedhiṣyamāṇāya | vedhiṣyamāṇābhyām | vedhiṣyamāṇebhyaḥ |
Ablative | vedhiṣyamāṇāt | vedhiṣyamāṇābhyām | vedhiṣyamāṇebhyaḥ |
Genitive | vedhiṣyamāṇasya | vedhiṣyamāṇayoḥ | vedhiṣyamāṇānām |
Locative | vedhiṣyamāṇe | vedhiṣyamāṇayoḥ | vedhiṣyamāṇeṣu |