Declension table of ?vedhiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vedhiṣyamāṇaḥ | vedhiṣyamāṇau | vedhiṣyamāṇāḥ |
Vocative | vedhiṣyamāṇa | vedhiṣyamāṇau | vedhiṣyamāṇāḥ |
Accusative | vedhiṣyamāṇam | vedhiṣyamāṇau | vedhiṣyamāṇān |
Instrumental | vedhiṣyamāṇena | vedhiṣyamāṇābhyām | vedhiṣyamāṇaiḥ vedhiṣyamāṇebhiḥ |
Dative | vedhiṣyamāṇāya | vedhiṣyamāṇābhyām | vedhiṣyamāṇebhyaḥ |
Ablative | vedhiṣyamāṇāt | vedhiṣyamāṇābhyām | vedhiṣyamāṇebhyaḥ |
Genitive | vedhiṣyamāṇasya | vedhiṣyamāṇayoḥ | vedhiṣyamāṇānām |
Locative | vedhiṣyamāṇe | vedhiṣyamāṇayoḥ | vedhiṣyamāṇeṣu |