Declension table of ?vedhatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vedhat | vedhantī vedhatī | vedhanti |
Vocative | vedhat | vedhantī vedhatī | vedhanti |
Accusative | vedhat | vedhantī vedhatī | vedhanti |
Instrumental | vedhatā | vedhadbhyām | vedhadbhiḥ |
Dative | vedhate | vedhadbhyām | vedhadbhyaḥ |
Ablative | vedhataḥ | vedhadbhyām | vedhadbhyaḥ |
Genitive | vedhataḥ | vedhatoḥ | vedhatām |
Locative | vedhati | vedhatoḥ | vedhatsu |