Declension table of ?vedhatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vedhan | vedhantau | vedhantaḥ |
Vocative | vedhan | vedhantau | vedhantaḥ |
Accusative | vedhantam | vedhantau | vedhataḥ |
Instrumental | vedhatā | vedhadbhyām | vedhadbhiḥ |
Dative | vedhate | vedhadbhyām | vedhadbhyaḥ |
Ablative | vedhataḥ | vedhadbhyām | vedhadbhyaḥ |
Genitive | vedhataḥ | vedhatoḥ | vedhatām |
Locative | vedhati | vedhatoḥ | vedhatsu |