Declension table of vedhanīya

Deva

NeuterSingularDualPlural
Nominativevedhanīyam vedhanīye vedhanīyāni
Vocativevedhanīya vedhanīye vedhanīyāni
Accusativevedhanīyam vedhanīye vedhanīyāni
Instrumentalvedhanīyena vedhanīyābhyām vedhanīyaiḥ
Dativevedhanīyāya vedhanīyābhyām vedhanīyebhyaḥ
Ablativevedhanīyāt vedhanīyābhyām vedhanīyebhyaḥ
Genitivevedhanīyasya vedhanīyayoḥ vedhanīyānām
Locativevedhanīye vedhanīyayoḥ vedhanīyeṣu

Compound vedhanīya -

Adverb -vedhanīyam -vedhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria