Declension table of ?vedhamānāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vedhamānā | vedhamāne | vedhamānāḥ |
Vocative | vedhamāne | vedhamāne | vedhamānāḥ |
Accusative | vedhamānām | vedhamāne | vedhamānāḥ |
Instrumental | vedhamānayā | vedhamānābhyām | vedhamānābhiḥ |
Dative | vedhamānāyai | vedhamānābhyām | vedhamānābhyaḥ |
Ablative | vedhamānāyāḥ | vedhamānābhyām | vedhamānābhyaḥ |
Genitive | vedhamānāyāḥ | vedhamānayoḥ | vedhamānānām |
Locative | vedhamānāyām | vedhamānayoḥ | vedhamānāsu |