Declension table of ?vedhamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vedhamānam | vedhamāne | vedhamānāni |
Vocative | vedhamāna | vedhamāne | vedhamānāni |
Accusative | vedhamānam | vedhamāne | vedhamānāni |
Instrumental | vedhamānena | vedhamānābhyām | vedhamānaiḥ |
Dative | vedhamānāya | vedhamānābhyām | vedhamānebhyaḥ |
Ablative | vedhamānāt | vedhamānābhyām | vedhamānebhyaḥ |
Genitive | vedhamānasya | vedhamānayoḥ | vedhamānānām |
Locative | vedhamāne | vedhamānayoḥ | vedhamāneṣu |