Declension table of ?vedhamānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vedhamānaḥ | vedhamānau | vedhamānāḥ |
Vocative | vedhamāna | vedhamānau | vedhamānāḥ |
Accusative | vedhamānam | vedhamānau | vedhamānān |
Instrumental | vedhamānena | vedhamānābhyām | vedhamānaiḥ vedhamānebhiḥ |
Dative | vedhamānāya | vedhamānābhyām | vedhamānebhyaḥ |
Ablative | vedhamānāt | vedhamānābhyām | vedhamānebhyaḥ |
Genitive | vedhamānasya | vedhamānayoḥ | vedhamānānām |
Locative | vedhamāne | vedhamānayoḥ | vedhamāneṣu |