Declension table of ?veddhavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | veddhavatī | veddhavatyau | veddhavatyaḥ |
Vocative | veddhavati | veddhavatyau | veddhavatyaḥ |
Accusative | veddhavatīm | veddhavatyau | veddhavatīḥ |
Instrumental | veddhavatyā | veddhavatībhyām | veddhavatībhiḥ |
Dative | veddhavatyai | veddhavatībhyām | veddhavatībhyaḥ |
Ablative | veddhavatyāḥ | veddhavatībhyām | veddhavatībhyaḥ |
Genitive | veddhavatyāḥ | veddhavatyoḥ | veddhavatīnām |
Locative | veddhavatyām | veddhavatyoḥ | veddhavatīṣu |