Declension table of ?veddhavat

Deva

NeuterSingularDualPlural
Nominativeveddhavat veddhavantī veddhavatī veddhavanti
Vocativeveddhavat veddhavantī veddhavatī veddhavanti
Accusativeveddhavat veddhavantī veddhavatī veddhavanti
Instrumentalveddhavatā veddhavadbhyām veddhavadbhiḥ
Dativeveddhavate veddhavadbhyām veddhavadbhyaḥ
Ablativeveddhavataḥ veddhavadbhyām veddhavadbhyaḥ
Genitiveveddhavataḥ veddhavatoḥ veddhavatām
Locativeveddhavati veddhavatoḥ veddhavatsu

Adverb -veddhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria