Declension table of ?veddhavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | veddhavān | veddhavantau | veddhavantaḥ |
Vocative | veddhavan | veddhavantau | veddhavantaḥ |
Accusative | veddhavantam | veddhavantau | veddhavataḥ |
Instrumental | veddhavatā | veddhavadbhyām | veddhavadbhiḥ |
Dative | veddhavate | veddhavadbhyām | veddhavadbhyaḥ |
Ablative | veddhavataḥ | veddhavadbhyām | veddhavadbhyaḥ |
Genitive | veddhavataḥ | veddhavatoḥ | veddhavatām |
Locative | veddhavati | veddhavatoḥ | veddhavatsu |