Declension table of ?veddhāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | veddhā | veddhe | veddhāḥ |
Vocative | veddhe | veddhe | veddhāḥ |
Accusative | veddhām | veddhe | veddhāḥ |
Instrumental | veddhayā | veddhābhyām | veddhābhiḥ |
Dative | veddhāyai | veddhābhyām | veddhābhyaḥ |
Ablative | veddhāyāḥ | veddhābhyām | veddhābhyaḥ |
Genitive | veddhāyāḥ | veddhayoḥ | veddhānām |
Locative | veddhāyām | veddhayoḥ | veddhāsu |