Declension table of ?veddhā

Deva

FeminineSingularDualPlural
Nominativeveddhā veddhe veddhāḥ
Vocativeveddhe veddhe veddhāḥ
Accusativeveddhām veddhe veddhāḥ
Instrumentalveddhayā veddhābhyām veddhābhiḥ
Dativeveddhāyai veddhābhyām veddhābhyaḥ
Ablativeveddhāyāḥ veddhābhyām veddhābhyaḥ
Genitiveveddhāyāḥ veddhayoḥ veddhānām
Locativeveddhāyām veddhayoḥ veddhāsu

Adverb -veddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria