Declension table of ?vedayitavyā

Deva

FeminineSingularDualPlural
Nominativevedayitavyā vedayitavye vedayitavyāḥ
Vocativevedayitavye vedayitavye vedayitavyāḥ
Accusativevedayitavyām vedayitavye vedayitavyāḥ
Instrumentalvedayitavyayā vedayitavyābhyām vedayitavyābhiḥ
Dativevedayitavyāyai vedayitavyābhyām vedayitavyābhyaḥ
Ablativevedayitavyāyāḥ vedayitavyābhyām vedayitavyābhyaḥ
Genitivevedayitavyāyāḥ vedayitavyayoḥ vedayitavyānām
Locativevedayitavyāyām vedayitavyayoḥ vedayitavyāsu

Adverb -vedayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria