Declension table of ?vedayiṣyat

Deva

NeuterSingularDualPlural
Nominativevedayiṣyat vedayiṣyantī vedayiṣyatī vedayiṣyanti
Vocativevedayiṣyat vedayiṣyantī vedayiṣyatī vedayiṣyanti
Accusativevedayiṣyat vedayiṣyantī vedayiṣyatī vedayiṣyanti
Instrumentalvedayiṣyatā vedayiṣyadbhyām vedayiṣyadbhiḥ
Dativevedayiṣyate vedayiṣyadbhyām vedayiṣyadbhyaḥ
Ablativevedayiṣyataḥ vedayiṣyadbhyām vedayiṣyadbhyaḥ
Genitivevedayiṣyataḥ vedayiṣyatoḥ vedayiṣyatām
Locativevedayiṣyati vedayiṣyatoḥ vedayiṣyatsu

Adverb -vedayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria