Declension table of ?vedayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevedayiṣyamāṇaḥ vedayiṣyamāṇau vedayiṣyamāṇāḥ
Vocativevedayiṣyamāṇa vedayiṣyamāṇau vedayiṣyamāṇāḥ
Accusativevedayiṣyamāṇam vedayiṣyamāṇau vedayiṣyamāṇān
Instrumentalvedayiṣyamāṇena vedayiṣyamāṇābhyām vedayiṣyamāṇaiḥ vedayiṣyamāṇebhiḥ
Dativevedayiṣyamāṇāya vedayiṣyamāṇābhyām vedayiṣyamāṇebhyaḥ
Ablativevedayiṣyamāṇāt vedayiṣyamāṇābhyām vedayiṣyamāṇebhyaḥ
Genitivevedayiṣyamāṇasya vedayiṣyamāṇayoḥ vedayiṣyamāṇānām
Locativevedayiṣyamāṇe vedayiṣyamāṇayoḥ vedayiṣyamāṇeṣu

Compound vedayiṣyamāṇa -

Adverb -vedayiṣyamāṇam -vedayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria