Declension table of vedayat

Deva

NeuterSingularDualPlural
Nominativevedayat vedayantī vedayatī vedayanti
Vocativevedayat vedayantī vedayatī vedayanti
Accusativevedayat vedayantī vedayatī vedayanti
Instrumentalvedayatā vedayadbhyām vedayadbhiḥ
Dativevedayate vedayadbhyām vedayadbhyaḥ
Ablativevedayataḥ vedayadbhyām vedayadbhyaḥ
Genitivevedayataḥ vedayatoḥ vedayatām
Locativevedayati vedayatoḥ vedayatsu

Adverb -vedayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria