Declension table of ?vedayantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vedayantī | vedayantyau | vedayantyaḥ |
Vocative | vedayanti | vedayantyau | vedayantyaḥ |
Accusative | vedayantīm | vedayantyau | vedayantīḥ |
Instrumental | vedayantyā | vedayantībhyām | vedayantībhiḥ |
Dative | vedayantyai | vedayantībhyām | vedayantībhyaḥ |
Ablative | vedayantyāḥ | vedayantībhyām | vedayantībhyaḥ |
Genitive | vedayantyāḥ | vedayantyoḥ | vedayantīnām |
Locative | vedayantyām | vedayantyoḥ | vedayantīṣu |