Declension table of ?vedayamānā

Deva

FeminineSingularDualPlural
Nominativevedayamānā vedayamāne vedayamānāḥ
Vocativevedayamāne vedayamāne vedayamānāḥ
Accusativevedayamānām vedayamāne vedayamānāḥ
Instrumentalvedayamānayā vedayamānābhyām vedayamānābhiḥ
Dativevedayamānāyai vedayamānābhyām vedayamānābhyaḥ
Ablativevedayamānāyāḥ vedayamānābhyām vedayamānābhyaḥ
Genitivevedayamānāyāḥ vedayamānayoḥ vedayamānānām
Locativevedayamānāyām vedayamānayoḥ vedayamānāsu

Adverb -vedayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria