Declension table of ?vedayamāna

Deva

NeuterSingularDualPlural
Nominativevedayamānam vedayamāne vedayamānāni
Vocativevedayamāna vedayamāne vedayamānāni
Accusativevedayamānam vedayamāne vedayamānāni
Instrumentalvedayamānena vedayamānābhyām vedayamānaiḥ
Dativevedayamānāya vedayamānābhyām vedayamānebhyaḥ
Ablativevedayamānāt vedayamānābhyām vedayamānebhyaḥ
Genitivevedayamānasya vedayamānayoḥ vedayamānānām
Locativevedayamāne vedayamānayoḥ vedayamāneṣu

Compound vedayamāna -

Adverb -vedayamānam -vedayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria