सुबन्तावली ?वेदयज्ञमयी

Roma

स्त्रीएकद्विबहु
प्रथमावेदयज्ञमयी वेदयज्ञमय्यौ वेदयज्ञमय्यः
सम्बोधनम्वेदयज्ञमयि वेदयज्ञमय्यौ वेदयज्ञमय्यः
द्वितीयावेदयज्ञमयीम् वेदयज्ञमय्यौ वेदयज्ञमयीः
तृतीयावेदयज्ञमय्या वेदयज्ञमयीभ्याम् वेदयज्ञमयीभिः
चतुर्थीवेदयज्ञमय्यै वेदयज्ञमयीभ्याम् वेदयज्ञमयीभ्यः
पञ्चमीवेदयज्ञमय्याः वेदयज्ञमयीभ्याम् वेदयज्ञमयीभ्यः
षष्ठीवेदयज्ञमय्याः वेदयज्ञमय्योः वेदयज्ञमयीनाम्
सप्तमीवेदयज्ञमय्याम् वेदयज्ञमय्योः वेदयज्ञमयीषु

समास वेदयज्ञमयि वेदयज्ञमयी

अव्यय ॰वेदयज्ञमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria