सुबन्तावली ?वेदयज्ञमय

Roma

नपुंसकम्एकद्विबहु
प्रथमावेदयज्ञमयम् वेदयज्ञमये वेदयज्ञमयानि
सम्बोधनम्वेदयज्ञमय वेदयज्ञमये वेदयज्ञमयानि
द्वितीयावेदयज्ञमयम् वेदयज्ञमये वेदयज्ञमयानि
तृतीयावेदयज्ञमयेन वेदयज्ञमयाभ्याम् वेदयज्ञमयैः
चतुर्थीवेदयज्ञमयाय वेदयज्ञमयाभ्याम् वेदयज्ञमयेभ्यः
पञ्चमीवेदयज्ञमयात् वेदयज्ञमयाभ्याम् वेदयज्ञमयेभ्यः
षष्ठीवेदयज्ञमयस्य वेदयज्ञमययोः वेदयज्ञमयानाम्
सप्तमीवेदयज्ञमये वेदयज्ञमययोः वेदयज्ञमयेषु

समास वेदयज्ञमय

अव्यय ॰वेदयज्ञमयम् ॰वेदयज्ञमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria