सुबन्तावली ?वेदविद्याधिप

Roma

पुमान्एकद्विबहु
प्रथमावेदविद्याधिपः वेदविद्याधिपौ वेदविद्याधिपाः
सम्बोधनम्वेदविद्याधिप वेदविद्याधिपौ वेदविद्याधिपाः
द्वितीयावेदविद्याधिपम् वेदविद्याधिपौ वेदविद्याधिपान्
तृतीयावेदविद्याधिपेन वेदविद्याधिपाभ्याम् वेदविद्याधिपैः वेदविद्याधिपेभिः
चतुर्थीवेदविद्याधिपाय वेदविद्याधिपाभ्याम् वेदविद्याधिपेभ्यः
पञ्चमीवेदविद्याधिपात् वेदविद्याधिपाभ्याम् वेदविद्याधिपेभ्यः
षष्ठीवेदविद्याधिपस्य वेदविद्याधिपयोः वेदविद्याधिपानाम्
सप्तमीवेदविद्याधिपे वेदविद्याधिपयोः वेदविद्याधिपेषु

समास वेदविद्याधिप

अव्यय ॰वेदविद्याधिपम् ॰वेदविद्याधिपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria