सुबन्तावली ?वेदतत्त्वार्थविद्

Roma

पुमान्एकद्विबहु
प्रथमावेदतत्त्वार्थवित् वेदतत्त्वार्थविदौ वेदतत्त्वार्थविदः
सम्बोधनम्वेदतत्त्वार्थवित् वेदतत्त्वार्थविदौ वेदतत्त्वार्थविदः
द्वितीयावेदतत्त्वार्थविदम् वेदतत्त्वार्थविदौ वेदतत्त्वार्थविदः
तृतीयावेदतत्त्वार्थविदा वेदतत्त्वार्थविद्भ्याम् वेदतत्त्वार्थविद्भिः
चतुर्थीवेदतत्त्वार्थविदे वेदतत्त्वार्थविद्भ्याम् वेदतत्त्वार्थविद्भ्यः
पञ्चमीवेदतत्त्वार्थविदः वेदतत्त्वार्थविद्भ्याम् वेदतत्त्वार्थविद्भ्यः
षष्ठीवेदतत्त्वार्थविदः वेदतत्त्वार्थविदोः वेदतत्त्वार्थविदाम्
सप्तमीवेदतत्त्वार्थविदि वेदतत्त्वार्थविदोः वेदतत्त्वार्थवित्सु

समास वेदतत्त्वार्थवित्

अव्यय ॰वेदतत्त्वार्थवित्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria