सुबन्तावली ?वेदप्रलव

Roma

पुमान्एकद्विबहु
प्रथमावेदप्रलवः वेदप्रलवौ वेदप्रलवाः
सम्बोधनम्वेदप्रलव वेदप्रलवौ वेदप्रलवाः
द्वितीयावेदप्रलवम् वेदप्रलवौ वेदप्रलवान्
तृतीयावेदप्रलवेन वेदप्रलवाभ्याम् वेदप्रलवैः वेदप्रलवेभिः
चतुर्थीवेदप्रलवाय वेदप्रलवाभ्याम् वेदप्रलवेभ्यः
पञ्चमीवेदप्रलवात् वेदप्रलवाभ्याम् वेदप्रलवेभ्यः
षष्ठीवेदप्रलवस्य वेदप्रलवयोः वेदप्रलवानाम्
सप्तमीवेदप्रलवे वेदप्रलवयोः वेदप्रलवेषु

समास वेदप्रलव

अव्यय ॰वेदप्रलवम् ॰वेदप्रलवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria