सुबन्तावली ?वेदपठितृ

Roma

पुमान्एकद्विबहु
प्रथमावेदपठिता वेदपठितारौ वेदपठितारः
सम्बोधनम्वेदपठितः वेदपठितारौ वेदपठितारः
द्वितीयावेदपठितारम् वेदपठितारौ वेदपठितॄन्
तृतीयावेदपठित्रा वेदपठितृभ्याम् वेदपठितृभिः
चतुर्थीवेदपठित्रे वेदपठितृभ्याम् वेदपठितृभ्यः
पञ्चमीवेदपठितुः वेदपठितृभ्याम् वेदपठितृभ्यः
षष्ठीवेदपठितुः वेदपठित्रोः वेदपठितॄणाम्
सप्तमीवेदपठितरि वेदपठित्रोः वेदपठितृषु

समास वेदपठितृ

अव्यय ॰वेदपठितृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria