Declension table of ?vedanīyā

Deva

FeminineSingularDualPlural
Nominativevedanīyā vedanīye vedanīyāḥ
Vocativevedanīye vedanīye vedanīyāḥ
Accusativevedanīyām vedanīye vedanīyāḥ
Instrumentalvedanīyayā vedanīyābhyām vedanīyābhiḥ
Dativevedanīyāyai vedanīyābhyām vedanīyābhyaḥ
Ablativevedanīyāyāḥ vedanīyābhyām vedanīyābhyaḥ
Genitivevedanīyāyāḥ vedanīyayoḥ vedanīyānām
Locativevedanīyāyām vedanīyayoḥ vedanīyāsu

Adverb -vedanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria