Declension table of vedanīya

Deva

MasculineSingularDualPlural
Nominativevedanīyaḥ vedanīyau vedanīyāḥ
Vocativevedanīya vedanīyau vedanīyāḥ
Accusativevedanīyam vedanīyau vedanīyān
Instrumentalvedanīyena vedanīyābhyām vedanīyaiḥ vedanīyebhiḥ
Dativevedanīyāya vedanīyābhyām vedanīyebhyaḥ
Ablativevedanīyāt vedanīyābhyām vedanīyebhyaḥ
Genitivevedanīyasya vedanīyayoḥ vedanīyānām
Locativevedanīye vedanīyayoḥ vedanīyeṣu

Compound vedanīya -

Adverb -vedanīyam -vedanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria