सुबन्तावली ?वेदनिधितीर्थ

Roma

पुमान्एकद्विबहु
प्रथमावेदनिधितीर्थः वेदनिधितीर्थौ वेदनिधितीर्थाः
सम्बोधनम्वेदनिधितीर्थ वेदनिधितीर्थौ वेदनिधितीर्थाः
द्वितीयावेदनिधितीर्थम् वेदनिधितीर्थौ वेदनिधितीर्थान्
तृतीयावेदनिधितीर्थेन वेदनिधितीर्थाभ्याम् वेदनिधितीर्थैः वेदनिधितीर्थेभिः
चतुर्थीवेदनिधितीर्थाय वेदनिधितीर्थाभ्याम् वेदनिधितीर्थेभ्यः
पञ्चमीवेदनिधितीर्थात् वेदनिधितीर्थाभ्याम् वेदनिधितीर्थेभ्यः
षष्ठीवेदनिधितीर्थस्य वेदनिधितीर्थयोः वेदनिधितीर्थानाम्
सप्तमीवेदनिधितीर्थे वेदनिधितीर्थयोः वेदनिधितीर्थेषु

समास वेदनिधितीर्थ

अव्यय ॰वेदनिधितीर्थम् ॰वेदनिधितीर्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria