Declension table of ?vedanāvatī

Deva

FeminineSingularDualPlural
Nominativevedanāvatī vedanāvatyau vedanāvatyaḥ
Vocativevedanāvati vedanāvatyau vedanāvatyaḥ
Accusativevedanāvatīm vedanāvatyau vedanāvatīḥ
Instrumentalvedanāvatyā vedanāvatībhyām vedanāvatībhiḥ
Dativevedanāvatyai vedanāvatībhyām vedanāvatībhyaḥ
Ablativevedanāvatyāḥ vedanāvatībhyām vedanāvatībhyaḥ
Genitivevedanāvatyāḥ vedanāvatyoḥ vedanāvatīnām
Locativevedanāvatyām vedanāvatyoḥ vedanāvatīṣu

Compound vedanāvati - vedanāvatī -

Adverb -vedanāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria