Declension table of ?vedanā_1

Deva

FeminineSingularDualPlural
Nominativevedanā vedane vedanāḥ
Vocativevedane vedane vedanāḥ
Accusativevedanām vedane vedanāḥ
Instrumentalvedanayā vedanābhyām vedanābhiḥ
Dativevedanāyai vedanābhyām vedanābhyaḥ
Ablativevedanāyāḥ vedanābhyām vedanābhyaḥ
Genitivevedanāyāḥ vedanayoḥ vedanānām
Locativevedanāyām vedanayoḥ vedanāsu

Adverb -vedanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria